A 419-3 Maṇipradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/3
Title: Maṇipradīpa
Dimensions: 24.6 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2993
Remarks:


Reel No. A 419-3 Inventory No. 34806

Title Maṇipradīpa

Author Raghunāthabhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.1 cm

Folios 12

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title ma. kā. / ma. ra. vi. and in the lower right-hand margin under the word śivaḥ

Date of Copying VS 1682

Place of Deposit NAK

Accession No. 5/2992

Manuscript Features

On the exposure 2 is written amaṇipradīpa and on the exp. 4 is available a chart of the daśāgaṇanākrama.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yad alasacalitaiḥ kṛpākaṭākṣair

druhiṇadineśavaśiṣṭhalobhaśādhyāḥ |

grahagaṇitamahā(2)bdhipāramīyus

tad aham umārddhavapur mahaḥ śrayāmi || 1 ||

ālokya bhāskarakṛtān akhilaprabandhān

pūrvaiḥ kṛtān api ca sūrya(3)matena kheṭā[[n]] ||

praṣṭaṃ pravacmi maṇidīpakam atra kāśyāṃ

śrīsoma⟪‥ ‥⟫ [[nātha]] tanayo raghunāthabhaṭṭaḥ 2 (fol. 1v1–3)

End

ekādaśāṃśaḥ sūryasya caṃdrasya tu nṛpāṃśakaḥ |

khaṃḍito pi na dṛśyaḥ syān nādeśyo lpagrahas tataḥ | 6 |

ma(7)ṇipradīpaḥ kṛtaḥ kāśyāṃ ratnadāsomanāthayoḥ ||

putreṇa raghunāthena śivayoḥ prītidas tv ayaṃ || 7 || || (fol. 12r6–7)

Colophon

iti śrī(8)raghunāthabhaṭṭaviracite maṇipradīpe sūryaparvādhikāraḥ paṃcamaḥ || || saṃvat 1682 samaye māghavadī 13 || || graṃºº 220 || [[ pustakaṃ daivajñaraṅganāthāgastyagotrajadīkṣitasyeti vidāṃkurvantu]] (fol. 12r7–8)

Microfilm Details

Reel No. A 419/3

Date of Filming 07-08-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 5. Two exps. Of fol. 11v–12r misplaced on the beginning

Catalogued by JU/MS

Date 31-05-2006

Bibliography