A 419-3 Maṇipradīpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/3
Title: Maṇipradīpa
Dimensions: 24.6 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2993
Remarks:
Reel No. A 419-3 Inventory No. 34806
Title Maṇipradīpa
Author Raghunāthabhaṭṭa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 11.1 cm
Folios 12
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title ma. kā. / ma. ra. vi. and in the lower right-hand margin under the word śivaḥ
Date of Copying VS 1682
Place of Deposit NAK
Accession No. 5/2992
Manuscript Features
On the exposure 2 is written amaṇipradīpa and on the exp. 4 is available a chart of the daśāgaṇanākrama.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yad alasacalitaiḥ kṛpākaṭākṣair
druhiṇadineśavaśiṣṭhalobhaśādhyāḥ |
grahagaṇitamahā(2)bdhipāramīyus
tad aham umārddhavapur mahaḥ śrayāmi || 1 ||
ālokya bhāskarakṛtān akhilaprabandhān
pūrvaiḥ kṛtān api ca sūrya(3)matena kheṭā[[n]] ||
praṣṭaṃ pravacmi maṇidīpakam atra kāśyāṃ
śrīsoma⟪‥ ‥⟫ [[nātha]] tanayo raghunāthabhaṭṭaḥ 2 (fol. 1v1–3)
End
ekādaśāṃśaḥ sūryasya caṃdrasya tu nṛpāṃśakaḥ |
khaṃḍito pi na dṛśyaḥ syān nādeśyo lpagrahas tataḥ | 6 |
ma(7)ṇipradīpaḥ kṛtaḥ kāśyāṃ ratnadāsomanāthayoḥ ||
putreṇa raghunāthena śivayoḥ prītidas tv ayaṃ || 7 || || (fol. 12r6–7)
Colophon
iti śrī(8)raghunāthabhaṭṭaviracite maṇipradīpe sūryaparvādhikāraḥ paṃcamaḥ || || saṃvat 1682 samaye māghavadī 13 || || graṃºº 220 || [[ pustakaṃ daivajñaraṅganāthāgastyagotrajadīkṣitasyeti vidāṃkurvantu]] (fol. 12r7–8)
Microfilm Details
Reel No. A 419/3
Date of Filming 07-08-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 5. Two exps. Of fol. 11v–12r misplaced on the beginning
Catalogued by JU/MS
Date 31-05-2006
Bibliography